ดูดวง

จุลชัยยะมงคลคาถา บทสวดปัดเป่าสิ่งชั่วร้าย

“Chulachaiyamongkolkatha” is a special prayer written in Pali mixed with Lao. People living in temples in Thailand and Laos Surrounding the Mekong River It is still popular to chant, especially by Buddhists in the Wat Pa Sai Phra Achan Sao group. Kantasilo – Phra Achan Man Phurithatto This verse tells of the Lord Buddha’s victory over his enemies. And it is believed that it has the power to make those who chant it escape from bad things.

In addition to Chulachaiyamongkolkatha, there are two other similar mantras that people on the Mekong side like to recite: “Chai Yai” and “Chai Luang.” People in Laos and the northeastern region of Thailand like to chant them at auspicious occasions. Many ancient scriptures regarding these chants have been found in many cities in Laos and Thailand. It tells us that these mantras have been popular for a long time in both these countries.

Origin of Chulachaiya Mongkhonkatha

Theories about the origin of “Chulachaiyamongkolkatha” that is most widespread in Thailand says that Phra Maha Pasamanta Thera who is a famous monk from the ancient Cambodian kingdom is the one who is rich in this spell This elder monk took care of King Fa Ngum. The future king of the Lan Xang Kingdom He is also the person who brought the Buddha amulets and Tripitaka to the land of Laos.

If this theory is correct This incantation was likely created during the 20th Buddhist century, which is before or after Maha Pasamanta Thera traveled from Cambodia to religion preach in the Lan Xang Kingdom, especially in 1902. This theory helps. Connecting the relationship between culture and Buddhism in the Mekong Basin region. between Thailand, Laos and Cambodia in the past

Author: Chulachaiya Mongkolkatha

There are two well-known authors. The first one is Phra Maha Thep Luang. From Luang Prabang According to Phra Acharn Sompop Chotipanyo, he wrote it using Pali and local languages. But we don’t know when it was written.

The second person is Chao Ratchakhru Luang Phonsamek or “Yaku Khi Hom” according to the beliefs of the Lao people. This mantra was written in the late 22nd Buddhist century. Lao people call this mantra a “Chulachaiya Sitthi Mongkol Katha” or “Chulachaiya Sitthimungkun Katha” and is believed to be very powerful. Like the chant that Phra Achan Sompop described.

Belief that chanting can ward off bad things

The mantra “Chulachaiyamongkolkatha” is popular among Buddhists around the Mekong River. They believe that this mantra brings happiness and prosperity. And can drive away evil things. Luang Pu Chob Thansamo, a famous noble monk in Loei Province. Advise people to recite this mantra. Especially in auspicious ceremonies

Luang Pu Chob Thansamo, Loei Province, said that if there is a situation such as war chaos in the city or even family problems Regularly reciting this mantra will help resolve those situations. This belief shows the people’s deep faith in the power of Buddhist mantras and meditation practices.

Chanting Chulchaiya Mongkatha, distributed for free

The following mantras that you will read were copied from: Wat Pa Mahachai, Nakhon Phanom Province, compiled. If Buddhists have faith You can join in making merit to continue to support the religion.

Chulalongchaiyapakorn Chant (Type 1)

Thirdly, tapati , jāyī,
tapati , brahmano, atha, sabba-mahoratting, buddho, tapati, techasā, hiriotappa, sampanna, sukkah , dhamma, Samahita, santo , sap. Purisā loke devadhammati vucjare santipakkha apattana santipādā avacanā matāpītā ca nikkhandā jātavetāpatikkāma suvanṇabhūmiṃ kanta. Pisāce nittamittā๎vāna. Brahmachalang ādeseyyung ete sapphe yakkha palayantu.

When the bhummaṭṭhā deva-nāgā occurs, the bhummaṭṭhā puññaṃ is not anumodhantu, jirang rakkanthu “sāsanaṃ” ākasattha the bhummaṭṭhā deva- nāgā
. Mahiddhika
Puññaṃ no anumodantu, jirang rakkanthu “pānino”
ākasattha ca bhumattha devanāgā Mahiddhika Puññaṃ no anumodantu
. , Chirang Rakkhantu “Nosada”
akasattha and bhumamattha devanaka mahidthika punyang no
anumodhantu , sotthing kaccanthu devatakatā.

The mantra: namo me
namo me buddha tejassā ratanataya
dhammika techa prasit pasi deva nara yaparamesura siddhi brahma
ca indha ca catuloka kambhi love Khaka
samutha bhutung kangka ca sahrambha chaiya prasit bhavantu te chaiya chaiya dharani dharaṇī udādhi udādhi na dī na dī chaiya chaiya kakon laton
la
. Habits
nirai saisena na meruraj chaphon na rachi chaiya chaiya kambhirasomabhi
nāken dānāki demon ca bhuta kali chaiya chaiya
thunnimittā rokī chaiya chaiya
singkhīsudātanamu Khacha Chaiya
Chaiya Varunnamukhasatra
Chaiya Chaiya Champathina Kakulakanthaka
Chaiya Chaiya Kachchakon Naturong Sukarabhujong Siha Payakkha. Deepa
Chaiya Chaiya Varunnamukhayatā Chita Chita Sennari Punasuddhi Naradi Chaiya Chaiya
Sukha Sukha Jivī
Chaiya Chaiya Dharāni Tale Sādā Suchaiya
Chaiya Chai. Yā dhāraṇī sāndin satā
chaiyā chaiyā maṅkaraṃ raññā bhavakke chaiyā chaiyā vārunanayakkhe chaiyā chaiyā rakkhase surabhūchatejā
chaiyā
chaiyā
. Brahmaṇā dhakāna
chaiya chaiya raja dhiraja sachachai chaiya
chaiya pathawing sabbang chaiya chaiya arahantā
paccekabuddhasawan chaiya chaiya
mahesuro Haro harin deva
chaiya chaiya brahma surakkho chaiya chaiya
nāko virulhako virupakkho chandima ravi
intho ca venateyo ca kuvero varuno pi ca.
Akkī vāyo ca pājūnaho kumāro dhātarāṭṭako atthārasa mahādeva siddītā
pasādāyo isino savakā sabbā
chaiya ramo bhavantu
te chaiyā dham. Mo ca saṅgho ca tasapālo ca chaiya kaṃ etena chaiya te chen chaiya sotthi bhavantu te atena buddha te chena hotu te chaiya
mangalaṃ
.

Chaiyopi Buddhassa sirimato ayang marassa ca
pāpimato parachayo ukkosayam bodhimande
pamoditā chaiyā tā brāhmakāna mahesino. «
Jayyopi Buddhassa sirimato ayang marassa ca
pāpimato parachayo ukghosayam bodhimande pamoditā
chaiya tāda indhakāna mahesino. Jayopi
Buddhassa sirimato ayang marassa ca
papimato parachayo ukghosayam bodhimanda pamodita
chaiya tathā devakāna mahesino.
Chaiyopi Buddhassa sirimato ayang
marassa ca papimato parachayo ukkosayam bodhimante pamodita chaiya
tathā supaṇṇakāna mahesino
cai. Yopi Buddhassa sirimato ayang
marassa ca papimato parachayo ukghosayam bodhimande pamodita chaiya
tathā nāgākāna mahesino
vii. Yopi Buddhassa sirimato ayang
marassa ca pāpimato parachāyo ukghosayam bodhimande pamodita chaiya tāda
sabrahmakāna mahesino. etc.

Chayanto Bodhiya Mule Sakkayanang Nandivaddhano Ewang
Tawang Vijayo Hohi Chayassu Jayamangale
Aparachitapallanga Sise Pathavipokkha. Re
abhiseke sabbabuddhānaṃ akkappatto pamodati sunakkhattaṃ sumangalang
supabhātaṃ suhutthitaṃ sukhano
sumuhutto ca suyittha. d brahmacarisu pathakkhinaṃ
kāyakammā vājakammā pathakkhinaṃ pathakkhinaṃ manokammaṃ panidī te pathakkhina pathakkhīnani
ka
. Tvāna Labhanattathe Pathakkhine.

te atthalaṭṭhā sukhītā viruḷhā buddhasāsane aroka
sukhītā hotha saha sapphehiyābhi sunantu
bhonto ye devā ās๎ming thāne adhikātā. Dīgāyukā satā
hontu sukhita hontu sabhādā rakkhandu sabbhasattānaṃ rakkhandu chinasāsanam yā kāci pathhānā tesang sappe purentu manoratha . Yuttakāle pavassantu vassaṃ vassā vārahaka roka cupattavā tesaṃ nivarentu ca sabbatā kāyāsukhaṃ cittasukhaṃ arahantu yathāraha . D (Iti chula chaiya pakaranaṃ samantaṃ nitthitaṃ)

Chulalongchaiyapakorn Chant (Type 2)

Sukko buddhānaṃ upapādo sukha saddhammadesanā sukha saṅghassa samakkī saṃkānaṃ tapo suukho divā tapati adicchoratting
apāti chandimā sannadho kha. Third, tapatijāyī tapatibrahmano
atha sabba mahoratting buddhotapati techasā
hiriotappa sampanna sukka dhamma samahita santo sab. Purisā loke devadhammati vuccarē santipakkha apattana santipādā avacanāna matāpita ca
nikkhantā jāta vedā pātikkāma suvanṇabhūmiṃ kanta
. Vāna sonuttārā mahiṭṭhika pisāce nittamittā๎vāna. Brahmachalang ādeseyyung
ete sabbe yakkha palayantu,

Akasaṭṭhā ca bhummaṭṭhā deva-nāgā mahiṭṭhika puññaṃ no anumodhantu, cīrang rakkanthu sāsanam ākasattha ca bhumamattha deva-
nāgā
. Mahiddhika
Puññaṃ no anumodantu, jirang rakkanthu pāṇino akasattha ca bhumamattha
devanākā Mahiddhika Puññaṃ no anumodantu
, ci. Rang rakkanthu nosada
akasattha ca bhumamattha devanāgā mahiṭṭhika
puññaṃ no anumodhantu, sotting kacchantu devatākātā.

The mantra na mo me
namo me Buddhatechasa ratanattayadhammika
Tejapasitthipasideva narayā paramesavara siddhibrahmā ca
indā ca ca
tulokābhirakkhaka samuddā bhūtakangkha ca sabphachaiyapasiddhi bhavantu te,
Chaiya chaiya thorani dhoraani uddādhi udādhi nadi nādi,
chaiyā chaiyā kakkaṇatalanisaya nilaya seyyasela sumerurāja panarāci,
chai. Ya chaiya kambhirasopabhi nakentanaki pisā ca bhutakali,

Chaiya Chaiya Thunnimittarokhi, Chaiya Chaiya Singhisuttā Ghanamukhacha, Chaiya Chaiya
Runnamukha Satra, Chaiya Chaiya Champathinakakurakanthakaṃ,
Chai. Ya chaiya kachakana turangana Sukaraphuchanka sīhāpayakkhaṭīpā,
chaiyā chaiyā ruṇṇamukkhayātārā china senāripu punasuttirāti,
chaiyā chaiyā sukha sukha jīvī, chaiyā chaiyā dhoraṇītale sa. Dā Suchaiya,
Chaiya Chaiya Dharāni Sanāti Sādā,

Chaiya Chaiya Mangaralaya Bhavagge, Chaiya Chaiya Varuna Yakkhe,
Chaiya Chaiya Rakkhasesu Rabhuchatejā, Chaiya Chaiya Brahmamentakāna. ,
Chaiya Chaiya Rajadirāja Chayang, Chaiya Chaiya pathawing sapphang,
Chaiya Chaiya arahantang Pacceka Buddhasavakan,
Chaiya Chaiya Mahesuranga haroha. Rindadeva,
Chaiya Chaiya Brahmasurakkho,
Chaiya Chaiya Nako Virulhako Virupakkho Chandima Raviintho will.

Venattayyo ca kuvero varunopi ca akkivāyo ca pāchunho kumāro dhātaratthako
atthārasa mahādeva sittāpasa atāyo esino sā. Vaka sapphe chaiya ramo bhavantu no
chaiya dhamma ca sangho ca tasapalo ca chaiyakan etena chaiya techena sotthi bhavantu no etena
buddhateche. Na hontu no chaiya mangalang,

Chayopi Buddhassa sirimato ayang marassa ca papimato parachayo
ungho saiyung bodhimande pamodita chaiya tathā brahmakāna mahesino,
Chayopi Buddhassa sirimato ayang marassa ca
papimato parachayo ungho sai yung bodhimande pamodita chaiya tathā indakāna mahesino,
ca. Yopi Buddhassa sirimato ayang marassa ca papimato parachayo ungho
saiyung bodhimande pamodita chaiya tathā devakāna mahesino,

Chayopi Buddhassa sirimato ayang marassa ca papimato parachayo,
Ungho Saiyung Bodhimande pamodita chaiya tathā supankanā mahesino. ,
Chayopi Buddhassa sirimato ayang marassa ca papimato parachayo
ungho saiyung bodhimande pamodita chaiya tathā nāgākāna mahesino,
Chayopi Buddhassa sirimato ayang marassa ca papimato parachayo
ungho saiyung bodhi mandepamodita chaiya tathā sabbakāna mahesino,

Sunantu bhonto ye devā as๎ming thāne adhikātā dīgāyuka satā hontu sukhita hontu sabbhadā rakkhandu sabbhasattānaṃ rakkhandu jinasāsanam
.
Yā kāci pathhānā tesang sapphe purentu manorathā yuttakāle pavāsanthu vassang vassā
valahaka roka cupattavā tesang nivarentu ca. Sabbathā kāyasukhaṃ
cittasukkhaṃ aharantu.

Note: Chula Chaiyapakorn chants or Chaiya Noi chants, Chaiya chants, Chaiya Noi chants
are popular in the northeastern region and Laos. There are chants that differ in characters and melodies. They are
commonly chanted after morning and evening prayers. Pray after chanting Buddhist mantras at general events. Prayed during the merit-making ceremony (Heat 7)
of the Isan people.

Chula Chaiyapakorn chant or Chaiya Noi chant in Pali language

(Office and Printing Edition, S. Thammaphakdi, Khao San Road, Phra Nakhon Province)

Namo me buddhatejassa ratantayadhammamika te sabbasiddhi
pasiddhi devarāyaparamesāsānara.
Siddhiprahmā ca indā ca catulokabhirakkhakā samuddabhūtuṃ ganga ca sabbhacheyya pasiddhi bhavantu no cheyya
cheyya
. Dharaṇī thīraṇi uddhi uddī nadī nadī cheyya kaḷalallaṇilai sāisaṇa sumero raṭṭhānaraṭī cheyya cheyya kāmbhīra
somabhinākendhanāgī
. Pisātabhūtakī
ceyya ceyya tunnimittarokī ceyya ceyya singkhīsuddhādanamukkha ceyya ceyya runṇamukkāyahattā cey
. y Chayya Champatinākakulkanthaka Chayya Chayya Kachapantulangsukrabhujang Sihapayagghadīpā Chayya Chayya
Rūṇṇamukkhaṭhaṭ
. eye Chichtachittasenārī punṇa suddhi nārati ceyya ceyya sukkha sukkhā jīvī ceyya cheyya thāraṇatalē satdha suceyya
ceyya
cheyya y thāraṇī savarasilasaddha cheyya cheyya maṅkaṃrajalalyābhakke cheyya cheyya virūṭhayakkhe cheyya cheyya lakkhassesurabhūj
. Tejā
cheyya cheyya brahmindakhana cheyya cheyya rajādhiraj jāti cheyya cheyya pathavisabbaṃ cheyya cheyya arahantā
paccekabuddha dhasaṃ cheyya
cheyya mahesuro haro harindevaṃ cheyya cheyya brahmā surakkho cheyya cheyya nācovirurulhako
virupakkho Chandimā rawi indo ca veṇṭeyyo kuvero
vrunopiya akkivāyu ca pachunho kumāro dhattāko atthāras mahādeva siddhitā pasādyo isin
. No savakā sabbhajayya rammo bhavantu no jayya
dhammo ca saṅgho ca dhanapālo ca jayyakam eten jayatechen jayya
sotthi. Bhavantu no eten buddhatechen hotu te cheyya manglakalaṃ.

Āyyopi buddhassa sirīmato ayam marassa ca pāpimto prajāyo uṃgho ceyyuṃ bodhimande pamoditvā ceyya tatā indakāna mahesi
. No ceyyopi
buddhassa sirīmato ayaṃ marassa ca pāpimato prajāyo uṃgho ceyyuṃ bodhimande pamodittvā ceyya tatā brahmaka
. na mahesino jayyopi
buddhassa sirimatto ayam marassa ca pāpimatto prajyo uṃgho jayyuṃ bodhimande pamodittvā jayya tatā
devakāna. Mahesino
ceyyopi buddhassa sirīmato ayaṃ marassa ca pāpimto prajāyo uṃgho ceyyuṃ bodhimanthe pamodittvā ceyya tatā
supaṇṇa. Gāṇa mahesino
jayyopi buddhassa sirīmato ayaṃ marassa ca pāpimatto prajāyo uṃgho jayyuṃ bodhimanthe pamodittvā jayya tatā nāga
. na mahesino jayyopi
buddhassa sirimatto ayam marassa ca pāpimatto prajyo uṃgho jayyuṃ bodhimanthe pamodittvā
jayya tatā sabba. Khana Mahesino

Jayantō Bodhiyā mule sakyanam nandivaddhano evaṃ tvāṃ vijyo hohi Jayassu Jayamangale aparajitapalangke sīse
pathavipokkhāre
.
Abhishekā sabbabuddhānaṃ akkhappattto pamodati sunakkhattaṃ sumangkalaṃ supabhātaṃ suhuṭṭhitaṃ sukno sumuhutto ca
suyi
. ṭṭhaṃ brahmacarisu padakkhinaṃ kayakammaṃ vājakaṃ padakkhinaṃ manokammaṃ panidī te
padakkhinaṃ padakkhina Ni katvāna labhaṇṭattthe pathakkhine

The atthalaṭṭhā sukhītā viruṇhā buddhasāsane aroka
sukhītā hota saha sabbehiyayābhi sunantu
bhonto yeteva asmī thāne a dīgāyukā satā hontu sukhita hontu sabbhadā rakkhantu. The sabbasattānaṃ rakhandu chinsāsanaṃ yāgāci paṭṭhāna
. If you are a sabbe, you will have a great time, and you will have a great time in your life . In the past, the people of the sukkhāya are the arahantu yathārahaṃ, and the pakāraṇaṃ samantaṃ niṭṭhitaṃ .

Translation of the Chulchaiya Mongkol Katha chant, Chai Noi Namome.

Chula Chaiya Mongkol Gatha can be interpreted as telling the story of the Lord Buddha’s victory over his enemies. Including gods, devils, demons, and other dangers, even the sun, moon, or nature like wind and fire. It can’t do any harm. This prayer asks 18 gods, as well as hermits, disciples, dharmas, and monks, to gain victory and happiness.

The Buddha achieved this victory through the power of goodness. and admired the gods, Nagas, and Garudas, who were very powerful creatures. This was a very meaningful victory. And it is a good time to follow the teachings of the Buddha.

This mantra also asks that everyone who chants or listens will receive happiness, good health, and long life. and make their wishes come true Including wishing them happiness both physically and mentally.

Read related articles

Aindravudh

นักเขียนประจำ Thaiger มีประสบการณ์เขียนข่าวมากกว่า 5 ปี จบการศึกษาด้านภาษาและประวัติศาสตร์ จากคณะศิลปศาสตร์ มหาวิทยาลัยธรรมศาสตร์ มีความสนใจ ประเด็นความเคลื่อนไหวทางสังคมและการเมือง เจาะประเด็นข่าวทางสังคม ด้วยกลวิธีการเล่าเรื่องแบบย่อยง่าย อย่างงานเขียนสร้างสรรค์ สั้น กระชับ จับทุกประเด็น หัวข้อที่เชียวชาญคือเรื่องไลฟ์สไตล์ เลขเด็ด หวยรัฐบาลไทย หวยลาว ช่องทางติดต่อ vajara@thethaiger.com

ข่าวที่เกี่ยวข้อง

ใส่ความเห็น

Back to top button